×
Top
Bottom
दम्भो दर्पोऽभिमानश्च क्रोध: पारुष्यमेव च |अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ||
Read next

Dhatu Roop In Sanskrit – धातु रूप – (तिड्न्त प्रकरण) की परिभाषा, भेद और उदाहरण, सूची, टेबल पर क्लिक करें – (संस्कृत व्याकरण)

Dhatu Roop In Sanskrit – धातु रूप – (तिड्न्त प्रकरण) धातुरूपावलि (तिङन्त-प्रकरण) – Dhatu Roopavali…
0
Share